A 586-31 Sphoṭatattva

Manuscript culture infobox

Filmed in: A 586/31
Title: Sphoṭatattva
Dimensions: 24.5 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3893
Remarks: or Sphoṭavāda; A 1212/13

Reel No. A 586/31

Inventory No. 68106

Title Sphoṭavāda

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 10.5 x 24.5 cm

Binding Hole

Folios 2

Lines per Folio 11–12

Foliation numerals in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 5/3893

Manuscript Features

Excerpts

Beginning

śrīḥ nanu kaḥ sphoṭo nāmeti cec chṛṇu , varṇasphoṭaḥ 1 padasphoṭaḥ 2 vākyasphoṭaḥ 3 akhaṇḍapadavākyasphotau 5 varṇapadavākyabhedena trayo jātisphoṭā iti vaiyākaraṇasiddhāntaḥ | tatra sphuṭaty artho ʼsmād iti sphoṭo vācaka iti yāvat, evaṃ ca varṇasphoṭādipadānāṃ varṇādayo vācakā ityarthaḥ | tatra rāmaḥ bhavtītyādau tattadānupūrvyvacchinnavarṇavarṇasamudāyarūpāḥ prakṛtipratyayavibhāgāḥ prayujyamānavākyādau śrūyamāṇāḥ vācakāḥ | na tu taiḥ smṛtā ādeśena iti varṇasphoṭapakṣaḥ śarīraṃ ityādāvaviśiṣeṇa(!) vāraṇāya tattadānupūrvyacchinneti, aprayujyamānapadānantargatā varṇā vācakā na veti vipratipattiśarīraṃ atra vidhikoṭiḥ pareṣāṃ niṣedhakoṭir asmākam, (fol. 1v1–5)

End

atredaṃ bodhyaṃ atra pakṣe ʼrthabodhānukūlā śakti(!) varṇasamūha eva paryāptā na pratyekaṃ tathā sati pratyekam arthavatvāt prātipadikatvāpattau dhanaṃ vanam ityādau nalopāpatteḥ | kiṃ ca peatyekaṃ śaktimatve(!) pratyekavarṇād arthabodhāpattiḥ kiṃ ca dvitīyādivarṇoccāraṇasya vaiyarthyāpattiḥ |
na ca pratyekaṃ varṇair arthasmaraṇamātraṃ janyate carameṇa punaḥ spaṣṭaṃ janyate, (tatpakṣe iva smaraṇe pi) vaijātyasvīkāre bādhakābhāvād iti vācyaṃ
prativarṇam arthasmaraṇasyānubhavaviruddhatvād gurutvāc ca, na ca pratyekāvṛtteḥ kathaṃ samudāyavṛttitvaṃ dvitvādivad upapatter iti dik ||    || (fol. 2v1–5)

Colophon

iti varṇasphoṭatattvam ||    || (fol. 2v5)

Microfilm Details

Reel No. A 586/31

Date of Filming 28-05-1973

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1212/13

Catalogued by BK

Date 12-05-2004